Declension table of ?śaṅkhodaka

Deva

NeuterSingularDualPlural
Nominativeśaṅkhodakam śaṅkhodake śaṅkhodakāni
Vocativeśaṅkhodaka śaṅkhodake śaṅkhodakāni
Accusativeśaṅkhodakam śaṅkhodake śaṅkhodakāni
Instrumentalśaṅkhodakena śaṅkhodakābhyām śaṅkhodakaiḥ
Dativeśaṅkhodakāya śaṅkhodakābhyām śaṅkhodakebhyaḥ
Ablativeśaṅkhodakāt śaṅkhodakābhyām śaṅkhodakebhyaḥ
Genitiveśaṅkhodakasya śaṅkhodakayoḥ śaṅkhodakānām
Locativeśaṅkhodake śaṅkhodakayoḥ śaṅkhodakeṣu

Compound śaṅkhodaka -

Adverb -śaṅkhodakam -śaṅkhodakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria