Declension table of ?śaṅkhinīvāsa

Deva

MasculineSingularDualPlural
Nominativeśaṅkhinīvāsaḥ śaṅkhinīvāsau śaṅkhinīvāsāḥ
Vocativeśaṅkhinīvāsa śaṅkhinīvāsau śaṅkhinīvāsāḥ
Accusativeśaṅkhinīvāsam śaṅkhinīvāsau śaṅkhinīvāsān
Instrumentalśaṅkhinīvāsena śaṅkhinīvāsābhyām śaṅkhinīvāsaiḥ śaṅkhinīvāsebhiḥ
Dativeśaṅkhinīvāsāya śaṅkhinīvāsābhyām śaṅkhinīvāsebhyaḥ
Ablativeśaṅkhinīvāsāt śaṅkhinīvāsābhyām śaṅkhinīvāsebhyaḥ
Genitiveśaṅkhinīvāsasya śaṅkhinīvāsayoḥ śaṅkhinīvāsānām
Locativeśaṅkhinīvāse śaṅkhinīvāsayoḥ śaṅkhinīvāseṣu

Compound śaṅkhinīvāsa -

Adverb -śaṅkhinīvāsam -śaṅkhinīvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria