Declension table of ?śaṅkhikā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhikā śaṅkhike śaṅkhikāḥ
Vocativeśaṅkhike śaṅkhike śaṅkhikāḥ
Accusativeśaṅkhikām śaṅkhike śaṅkhikāḥ
Instrumentalśaṅkhikayā śaṅkhikābhyām śaṅkhikābhiḥ
Dativeśaṅkhikāyai śaṅkhikābhyām śaṅkhikābhyaḥ
Ablativeśaṅkhikāyāḥ śaṅkhikābhyām śaṅkhikābhyaḥ
Genitiveśaṅkhikāyāḥ śaṅkhikayoḥ śaṅkhikānām
Locativeśaṅkhikāyām śaṅkhikayoḥ śaṅkhikāsu

Adverb -śaṅkhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria