Declension table of ?śaṅkhika

Deva

MasculineSingularDualPlural
Nominativeśaṅkhikaḥ śaṅkhikau śaṅkhikāḥ
Vocativeśaṅkhika śaṅkhikau śaṅkhikāḥ
Accusativeśaṅkhikam śaṅkhikau śaṅkhikān
Instrumentalśaṅkhikena śaṅkhikābhyām śaṅkhikaiḥ śaṅkhikebhiḥ
Dativeśaṅkhikāya śaṅkhikābhyām śaṅkhikebhyaḥ
Ablativeśaṅkhikāt śaṅkhikābhyām śaṅkhikebhyaḥ
Genitiveśaṅkhikasya śaṅkhikayoḥ śaṅkhikānām
Locativeśaṅkhike śaṅkhikayoḥ śaṅkhikeṣu

Compound śaṅkhika -

Adverb -śaṅkhikam -śaṅkhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria