Declension table of ?śaṅkhiṇī

Deva

FeminineSingularDualPlural
Nominativeśaṅkhiṇī śaṅkhiṇyau śaṅkhiṇyaḥ
Vocativeśaṅkhiṇi śaṅkhiṇyau śaṅkhiṇyaḥ
Accusativeśaṅkhiṇīm śaṅkhiṇyau śaṅkhiṇīḥ
Instrumentalśaṅkhiṇyā śaṅkhiṇībhyām śaṅkhiṇībhiḥ
Dativeśaṅkhiṇyai śaṅkhiṇībhyām śaṅkhiṇībhyaḥ
Ablativeśaṅkhiṇyāḥ śaṅkhiṇībhyām śaṅkhiṇībhyaḥ
Genitiveśaṅkhiṇyāḥ śaṅkhiṇyoḥ śaṅkhiṇīnām
Locativeśaṅkhiṇyām śaṅkhiṇyoḥ śaṅkhiṇīṣu

Compound śaṅkhiṇi - śaṅkhiṇī -

Adverb -śaṅkhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria