Declension table of ?śaṅkhaśuktikā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhaśuktikā śaṅkhaśuktike śaṅkhaśuktikāḥ
Vocativeśaṅkhaśuktike śaṅkhaśuktike śaṅkhaśuktikāḥ
Accusativeśaṅkhaśuktikām śaṅkhaśuktike śaṅkhaśuktikāḥ
Instrumentalśaṅkhaśuktikayā śaṅkhaśuktikābhyām śaṅkhaśuktikābhiḥ
Dativeśaṅkhaśuktikāyai śaṅkhaśuktikābhyām śaṅkhaśuktikābhyaḥ
Ablativeśaṅkhaśuktikāyāḥ śaṅkhaśuktikābhyām śaṅkhaśuktikābhyaḥ
Genitiveśaṅkhaśuktikāyāḥ śaṅkhaśuktikayoḥ śaṅkhaśuktikānām
Locativeśaṅkhaśuktikāyām śaṅkhaśuktikayoḥ śaṅkhaśuktikāsu

Adverb -śaṅkhaśuktikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria