Declension table of ?śaṅkhaśrīdhara

Deva

MasculineSingularDualPlural
Nominativeśaṅkhaśrīdharaḥ śaṅkhaśrīdharau śaṅkhaśrīdharāḥ
Vocativeśaṅkhaśrīdhara śaṅkhaśrīdharau śaṅkhaśrīdharāḥ
Accusativeśaṅkhaśrīdharam śaṅkhaśrīdharau śaṅkhaśrīdharān
Instrumentalśaṅkhaśrīdhareṇa śaṅkhaśrīdharābhyām śaṅkhaśrīdharaiḥ śaṅkhaśrīdharebhiḥ
Dativeśaṅkhaśrīdharāya śaṅkhaśrīdharābhyām śaṅkhaśrīdharebhyaḥ
Ablativeśaṅkhaśrīdharāt śaṅkhaśrīdharābhyām śaṅkhaśrīdharebhyaḥ
Genitiveśaṅkhaśrīdharasya śaṅkhaśrīdharayoḥ śaṅkhaśrīdharāṇām
Locativeśaṅkhaśrīdhare śaṅkhaśrīdharayoḥ śaṅkhaśrīdhareṣu

Compound śaṅkhaśrīdhara -

Adverb -śaṅkhaśrīdharam -śaṅkhaśrīdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria