Declension table of ?śaṅkhaśilā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhaśilā śaṅkhaśile śaṅkhaśilāḥ
Vocativeśaṅkhaśile śaṅkhaśile śaṅkhaśilāḥ
Accusativeśaṅkhaśilām śaṅkhaśile śaṅkhaśilāḥ
Instrumentalśaṅkhaśilayā śaṅkhaśilābhyām śaṅkhaśilābhiḥ
Dativeśaṅkhaśilāyai śaṅkhaśilābhyām śaṅkhaśilābhyaḥ
Ablativeśaṅkhaśilāyāḥ śaṅkhaśilābhyām śaṅkhaśilābhyaḥ
Genitiveśaṅkhaśilāyāḥ śaṅkhaśilayoḥ śaṅkhaśilānām
Locativeśaṅkhaśilāyām śaṅkhaśilayoḥ śaṅkhaśilāsu

Adverb -śaṅkhaśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria