Declension table of ?śaṅkhaśīrṣa

Deva

MasculineSingularDualPlural
Nominativeśaṅkhaśīrṣaḥ śaṅkhaśīrṣau śaṅkhaśīrṣāḥ
Vocativeśaṅkhaśīrṣa śaṅkhaśīrṣau śaṅkhaśīrṣāḥ
Accusativeśaṅkhaśīrṣam śaṅkhaśīrṣau śaṅkhaśīrṣān
Instrumentalśaṅkhaśīrṣeṇa śaṅkhaśīrṣābhyām śaṅkhaśīrṣaiḥ śaṅkhaśīrṣebhiḥ
Dativeśaṅkhaśīrṣāya śaṅkhaśīrṣābhyām śaṅkhaśīrṣebhyaḥ
Ablativeśaṅkhaśīrṣāt śaṅkhaśīrṣābhyām śaṅkhaśīrṣebhyaḥ
Genitiveśaṅkhaśīrṣasya śaṅkhaśīrṣayoḥ śaṅkhaśīrṣāṇām
Locativeśaṅkhaśīrṣe śaṅkhaśīrṣayoḥ śaṅkhaśīrṣeṣu

Compound śaṅkhaśīrṣa -

Adverb -śaṅkhaśīrṣam -śaṅkhaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria