Declension table of ?śaṅkhaviṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | śaṅkhaviṣam | śaṅkhaviṣe | śaṅkhaviṣāṇi |
Vocative | śaṅkhaviṣa | śaṅkhaviṣe | śaṅkhaviṣāṇi |
Accusative | śaṅkhaviṣam | śaṅkhaviṣe | śaṅkhaviṣāṇi |
Instrumental | śaṅkhaviṣeṇa | śaṅkhaviṣābhyām | śaṅkhaviṣaiḥ |
Dative | śaṅkhaviṣāya | śaṅkhaviṣābhyām | śaṅkhaviṣebhyaḥ |
Ablative | śaṅkhaviṣāt | śaṅkhaviṣābhyām | śaṅkhaviṣebhyaḥ |
Genitive | śaṅkhaviṣasya | śaṅkhaviṣayoḥ | śaṅkhaviṣāṇām |
Locative | śaṅkhaviṣe | śaṅkhaviṣayoḥ | śaṅkhaviṣeṣu |