Declension table of ?śaṅkhavatā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhavatā śaṅkhavate śaṅkhavatāḥ
Vocativeśaṅkhavate śaṅkhavate śaṅkhavatāḥ
Accusativeśaṅkhavatām śaṅkhavate śaṅkhavatāḥ
Instrumentalśaṅkhavatayā śaṅkhavatābhyām śaṅkhavatābhiḥ
Dativeśaṅkhavatāyai śaṅkhavatābhyām śaṅkhavatābhyaḥ
Ablativeśaṅkhavatāyāḥ śaṅkhavatābhyām śaṅkhavatābhyaḥ
Genitiveśaṅkhavatāyāḥ śaṅkhavatayoḥ śaṅkhavatānām
Locativeśaṅkhavatāyām śaṅkhavatayoḥ śaṅkhavatāsu

Adverb -śaṅkhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria