Declension table of śaṅkhavat

Deva

MasculineSingularDualPlural
Nominativeśaṅkhavān śaṅkhavantau śaṅkhavantaḥ
Vocativeśaṅkhavan śaṅkhavantau śaṅkhavantaḥ
Accusativeśaṅkhavantam śaṅkhavantau śaṅkhavataḥ
Instrumentalśaṅkhavatā śaṅkhavadbhyām śaṅkhavadbhiḥ
Dativeśaṅkhavate śaṅkhavadbhyām śaṅkhavadbhyaḥ
Ablativeśaṅkhavataḥ śaṅkhavadbhyām śaṅkhavadbhyaḥ
Genitiveśaṅkhavataḥ śaṅkhavatoḥ śaṅkhavatām
Locativeśaṅkhavati śaṅkhavatoḥ śaṅkhavatsu

Compound śaṅkhavat -

Adverb -śaṅkhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria