Declension table of ?śaṅkhavalaya

Deva

MasculineSingularDualPlural
Nominativeśaṅkhavalayaḥ śaṅkhavalayau śaṅkhavalayāḥ
Vocativeśaṅkhavalaya śaṅkhavalayau śaṅkhavalayāḥ
Accusativeśaṅkhavalayam śaṅkhavalayau śaṅkhavalayān
Instrumentalśaṅkhavalayena śaṅkhavalayābhyām śaṅkhavalayaiḥ śaṅkhavalayebhiḥ
Dativeśaṅkhavalayāya śaṅkhavalayābhyām śaṅkhavalayebhyaḥ
Ablativeśaṅkhavalayāt śaṅkhavalayābhyām śaṅkhavalayebhyaḥ
Genitiveśaṅkhavalayasya śaṅkhavalayayoḥ śaṅkhavalayānām
Locativeśaṅkhavalaye śaṅkhavalayayoḥ śaṅkhavalayeṣu

Compound śaṅkhavalaya -

Adverb -śaṅkhavalayam -śaṅkhavalayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria