Declension table of ?śaṅkhasvana

Deva

MasculineSingularDualPlural
Nominativeśaṅkhasvanaḥ śaṅkhasvanau śaṅkhasvanāḥ
Vocativeśaṅkhasvana śaṅkhasvanau śaṅkhasvanāḥ
Accusativeśaṅkhasvanam śaṅkhasvanau śaṅkhasvanān
Instrumentalśaṅkhasvanena śaṅkhasvanābhyām śaṅkhasvanaiḥ śaṅkhasvanebhiḥ
Dativeśaṅkhasvanāya śaṅkhasvanābhyām śaṅkhasvanebhyaḥ
Ablativeśaṅkhasvanāt śaṅkhasvanābhyām śaṅkhasvanebhyaḥ
Genitiveśaṅkhasvanasya śaṅkhasvanayoḥ śaṅkhasvanānām
Locativeśaṅkhasvane śaṅkhasvanayoḥ śaṅkhasvaneṣu

Compound śaṅkhasvana -

Adverb -śaṅkhasvanam -śaṅkhasvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria