Declension table of ?śaṅkhasnāna

Deva

NeuterSingularDualPlural
Nominativeśaṅkhasnānam śaṅkhasnāne śaṅkhasnānāni
Vocativeśaṅkhasnāna śaṅkhasnāne śaṅkhasnānāni
Accusativeśaṅkhasnānam śaṅkhasnāne śaṅkhasnānāni
Instrumentalśaṅkhasnānena śaṅkhasnānābhyām śaṅkhasnānaiḥ
Dativeśaṅkhasnānāya śaṅkhasnānābhyām śaṅkhasnānebhyaḥ
Ablativeśaṅkhasnānāt śaṅkhasnānābhyām śaṅkhasnānebhyaḥ
Genitiveśaṅkhasnānasya śaṅkhasnānayoḥ śaṅkhasnānānām
Locativeśaṅkhasnāne śaṅkhasnānayoḥ śaṅkhasnāneṣu

Compound śaṅkhasnāna -

Adverb -śaṅkhasnānam -śaṅkhasnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria