Declension table of ?śaṅkhasmṛti

Deva

FeminineSingularDualPlural
Nominativeśaṅkhasmṛtiḥ śaṅkhasmṛtī śaṅkhasmṛtayaḥ
Vocativeśaṅkhasmṛte śaṅkhasmṛtī śaṅkhasmṛtayaḥ
Accusativeśaṅkhasmṛtim śaṅkhasmṛtī śaṅkhasmṛtīḥ
Instrumentalśaṅkhasmṛtyā śaṅkhasmṛtibhyām śaṅkhasmṛtibhiḥ
Dativeśaṅkhasmṛtyai śaṅkhasmṛtaye śaṅkhasmṛtibhyām śaṅkhasmṛtibhyaḥ
Ablativeśaṅkhasmṛtyāḥ śaṅkhasmṛteḥ śaṅkhasmṛtibhyām śaṅkhasmṛtibhyaḥ
Genitiveśaṅkhasmṛtyāḥ śaṅkhasmṛteḥ śaṅkhasmṛtyoḥ śaṅkhasmṛtīnām
Locativeśaṅkhasmṛtyām śaṅkhasmṛtau śaṅkhasmṛtyoḥ śaṅkhasmṛtiṣu

Compound śaṅkhasmṛti -

Adverb -śaṅkhasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria