Declension table of ?śaṅkharoman

Deva

MasculineSingularDualPlural
Nominativeśaṅkharomā śaṅkharomāṇau śaṅkharomāṇaḥ
Vocativeśaṅkharoman śaṅkharomāṇau śaṅkharomāṇaḥ
Accusativeśaṅkharomāṇam śaṅkharomāṇau śaṅkharomṇaḥ
Instrumentalśaṅkharomṇā śaṅkharomabhyām śaṅkharomabhiḥ
Dativeśaṅkharomṇe śaṅkharomabhyām śaṅkharomabhyaḥ
Ablativeśaṅkharomṇaḥ śaṅkharomabhyām śaṅkharomabhyaḥ
Genitiveśaṅkharomṇaḥ śaṅkharomṇoḥ śaṅkharomṇām
Locativeśaṅkharomṇi śaṅkharomaṇi śaṅkharomṇoḥ śaṅkharomasu

Compound śaṅkharoma -

Adverb -śaṅkharomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria