Declension table of ?śaṅkharāvita

Deva

NeuterSingularDualPlural
Nominativeśaṅkharāvitam śaṅkharāvite śaṅkharāvitāni
Vocativeśaṅkharāvita śaṅkharāvite śaṅkharāvitāni
Accusativeśaṅkharāvitam śaṅkharāvite śaṅkharāvitāni
Instrumentalśaṅkharāvitena śaṅkharāvitābhyām śaṅkharāvitaiḥ
Dativeśaṅkharāvitāya śaṅkharāvitābhyām śaṅkharāvitebhyaḥ
Ablativeśaṅkharāvitāt śaṅkharāvitābhyām śaṅkharāvitebhyaḥ
Genitiveśaṅkharāvitasya śaṅkharāvitayoḥ śaṅkharāvitānām
Locativeśaṅkharāvite śaṅkharāvitayoḥ śaṅkharāviteṣu

Compound śaṅkharāvita -

Adverb -śaṅkharāvitam -śaṅkharāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria