Declension table of ?śaṅkharāja

Deva

MasculineSingularDualPlural
Nominativeśaṅkharājaḥ śaṅkharājau śaṅkharājāḥ
Vocativeśaṅkharāja śaṅkharājau śaṅkharājāḥ
Accusativeśaṅkharājam śaṅkharājau śaṅkharājān
Instrumentalśaṅkharājena śaṅkharājābhyām śaṅkharājaiḥ śaṅkharājebhiḥ
Dativeśaṅkharājāya śaṅkharājābhyām śaṅkharājebhyaḥ
Ablativeśaṅkharājāt śaṅkharājābhyām śaṅkharājebhyaḥ
Genitiveśaṅkharājasya śaṅkharājayoḥ śaṅkharājānām
Locativeśaṅkharāje śaṅkharājayoḥ śaṅkharājeṣu

Compound śaṅkharāja -

Adverb -śaṅkharājam -śaṅkharājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria