Declension table of ?śaṅkharāj

Deva

MasculineSingularDualPlural
Nominativeśaṅkharāṭ śaṅkharājau śaṅkharājaḥ
Vocativeśaṅkharāṭ śaṅkharājau śaṅkharājaḥ
Accusativeśaṅkharājam śaṅkharājau śaṅkharājaḥ
Instrumentalśaṅkharājā śaṅkharāḍbhyām śaṅkharāḍbhiḥ
Dativeśaṅkharāje śaṅkharāḍbhyām śaṅkharāḍbhyaḥ
Ablativeśaṅkharājaḥ śaṅkharāḍbhyām śaṅkharāḍbhyaḥ
Genitiveśaṅkharājaḥ śaṅkharājoḥ śaṅkharājām
Locativeśaṅkharāji śaṅkharājoḥ śaṅkharāṭsu

Compound śaṅkharāṭ -

Adverb -śaṅkharāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria