Declension table of ?śaṅkhapuṣpikā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhapuṣpikā śaṅkhapuṣpike śaṅkhapuṣpikāḥ
Vocativeśaṅkhapuṣpike śaṅkhapuṣpike śaṅkhapuṣpikāḥ
Accusativeśaṅkhapuṣpikām śaṅkhapuṣpike śaṅkhapuṣpikāḥ
Instrumentalśaṅkhapuṣpikayā śaṅkhapuṣpikābhyām śaṅkhapuṣpikābhiḥ
Dativeśaṅkhapuṣpikāyai śaṅkhapuṣpikābhyām śaṅkhapuṣpikābhyaḥ
Ablativeśaṅkhapuṣpikāyāḥ śaṅkhapuṣpikābhyām śaṅkhapuṣpikābhyaḥ
Genitiveśaṅkhapuṣpikāyāḥ śaṅkhapuṣpikayoḥ śaṅkhapuṣpikāṇām
Locativeśaṅkhapuṣpikāyām śaṅkhapuṣpikayoḥ śaṅkhapuṣpikāsu

Adverb -śaṅkhapuṣpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria