Declension table of ?śaṅkhapuṣpīśṛta

Deva

NeuterSingularDualPlural
Nominativeśaṅkhapuṣpīśṛtam śaṅkhapuṣpīśṛte śaṅkhapuṣpīśṛtāni
Vocativeśaṅkhapuṣpīśṛta śaṅkhapuṣpīśṛte śaṅkhapuṣpīśṛtāni
Accusativeśaṅkhapuṣpīśṛtam śaṅkhapuṣpīśṛte śaṅkhapuṣpīśṛtāni
Instrumentalśaṅkhapuṣpīśṛtena śaṅkhapuṣpīśṛtābhyām śaṅkhapuṣpīśṛtaiḥ
Dativeśaṅkhapuṣpīśṛtāya śaṅkhapuṣpīśṛtābhyām śaṅkhapuṣpīśṛtebhyaḥ
Ablativeśaṅkhapuṣpīśṛtāt śaṅkhapuṣpīśṛtābhyām śaṅkhapuṣpīśṛtebhyaḥ
Genitiveśaṅkhapuṣpīśṛtasya śaṅkhapuṣpīśṛtayoḥ śaṅkhapuṣpīśṛtānām
Locativeśaṅkhapuṣpīśṛte śaṅkhapuṣpīśṛtayoḥ śaṅkhapuṣpīśṛteṣu

Compound śaṅkhapuṣpīśṛta -

Adverb -śaṅkhapuṣpīśṛtam -śaṅkhapuṣpīśṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria