Declension table of śaṅkhapuṣpī

Deva

FeminineSingularDualPlural
Nominativeśaṅkhapuṣpī śaṅkhapuṣpyau śaṅkhapuṣpyaḥ
Vocativeśaṅkhapuṣpi śaṅkhapuṣpyau śaṅkhapuṣpyaḥ
Accusativeśaṅkhapuṣpīm śaṅkhapuṣpyau śaṅkhapuṣpīḥ
Instrumentalśaṅkhapuṣpyā śaṅkhapuṣpībhyām śaṅkhapuṣpībhiḥ
Dativeśaṅkhapuṣpyai śaṅkhapuṣpībhyām śaṅkhapuṣpībhyaḥ
Ablativeśaṅkhapuṣpyāḥ śaṅkhapuṣpībhyām śaṅkhapuṣpībhyaḥ
Genitiveśaṅkhapuṣpyāḥ śaṅkhapuṣpyoḥ śaṅkhapuṣpīṇām
Locativeśaṅkhapuṣpyām śaṅkhapuṣpyoḥ śaṅkhapuṣpīṣu

Compound śaṅkhapuṣpi - śaṅkhapuṣpī -

Adverb -śaṅkhapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria