Declension table of ?śaṅkhapravara

Deva

MasculineSingularDualPlural
Nominativeśaṅkhapravaraḥ śaṅkhapravarau śaṅkhapravarāḥ
Vocativeśaṅkhapravara śaṅkhapravarau śaṅkhapravarāḥ
Accusativeśaṅkhapravaram śaṅkhapravarau śaṅkhapravarān
Instrumentalśaṅkhapravareṇa śaṅkhapravarābhyām śaṅkhapravaraiḥ śaṅkhapravarebhiḥ
Dativeśaṅkhapravarāya śaṅkhapravarābhyām śaṅkhapravarebhyaḥ
Ablativeśaṅkhapravarāt śaṅkhapravarābhyām śaṅkhapravarebhyaḥ
Genitiveśaṅkhapravarasya śaṅkhapravarayoḥ śaṅkhapravarāṇām
Locativeśaṅkhapravare śaṅkhapravarayoḥ śaṅkhapravareṣu

Compound śaṅkhapravara -

Adverb -śaṅkhapravaram -śaṅkhapravarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria