Declension table of ?śaṅkhaprastha

Deva

MasculineSingularDualPlural
Nominativeśaṅkhaprasthaḥ śaṅkhaprasthau śaṅkhaprasthāḥ
Vocativeśaṅkhaprastha śaṅkhaprasthau śaṅkhaprasthāḥ
Accusativeśaṅkhaprastham śaṅkhaprasthau śaṅkhaprasthān
Instrumentalśaṅkhaprasthena śaṅkhaprasthābhyām śaṅkhaprasthaiḥ śaṅkhaprasthebhiḥ
Dativeśaṅkhaprasthāya śaṅkhaprasthābhyām śaṅkhaprasthebhyaḥ
Ablativeśaṅkhaprasthāt śaṅkhaprasthābhyām śaṅkhaprasthebhyaḥ
Genitiveśaṅkhaprasthasya śaṅkhaprasthayoḥ śaṅkhaprasthānām
Locativeśaṅkhaprasthe śaṅkhaprasthayoḥ śaṅkhaprastheṣu

Compound śaṅkhaprastha -

Adverb -śaṅkhaprastham -śaṅkhaprasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria