Declension table of ?śaṅkhapad

Deva

MasculineSingularDualPlural
Nominativeśaṅkhapāt śaṅkhapādau śaṅkhapādaḥ
Vocativeśaṅkhapāt śaṅkhapādau śaṅkhapādaḥ
Accusativeśaṅkhapādam śaṅkhapādau śaṅkhapādaḥ
Instrumentalśaṅkhapadā śaṅkhapādbhyām śaṅkhapādbhiḥ
Dativeśaṅkhapade śaṅkhapādbhyām śaṅkhapādbhyaḥ
Ablativeśaṅkhapadaḥ śaṅkhapādbhyām śaṅkhapādbhyaḥ
Genitiveśaṅkhapadaḥ śaṅkhapādoḥ śaṅkhapādām
Locativeśaṅkhapadi śaṅkhapādoḥ śaṅkhapātsu

Compound śaṅkhapat -

Adverb -śaṅkhapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria