Declension table of śaṅkhapāla

Deva

NeuterSingularDualPlural
Nominativeśaṅkhapālam śaṅkhapāle śaṅkhapālāni
Vocativeśaṅkhapāla śaṅkhapāle śaṅkhapālāni
Accusativeśaṅkhapālam śaṅkhapāle śaṅkhapālāni
Instrumentalśaṅkhapālena śaṅkhapālābhyām śaṅkhapālaiḥ
Dativeśaṅkhapālāya śaṅkhapālābhyām śaṅkhapālebhyaḥ
Ablativeśaṅkhapālāt śaṅkhapālābhyām śaṅkhapālebhyaḥ
Genitiveśaṅkhapālasya śaṅkhapālayoḥ śaṅkhapālānām
Locativeśaṅkhapāle śaṅkhapālayoḥ śaṅkhapāleṣu

Compound śaṅkhapāla -

Adverb -śaṅkhapālam -śaṅkhapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria