Declension table of śaṅkhapāla

Deva

MasculineSingularDualPlural
Nominativeśaṅkhapālaḥ śaṅkhapālau śaṅkhapālāḥ
Vocativeśaṅkhapāla śaṅkhapālau śaṅkhapālāḥ
Accusativeśaṅkhapālam śaṅkhapālau śaṅkhapālān
Instrumentalśaṅkhapālena śaṅkhapālābhyām śaṅkhapālaiḥ śaṅkhapālebhiḥ
Dativeśaṅkhapālāya śaṅkhapālābhyām śaṅkhapālebhyaḥ
Ablativeśaṅkhapālāt śaṅkhapālābhyām śaṅkhapālebhyaḥ
Genitiveśaṅkhapālasya śaṅkhapālayoḥ śaṅkhapālānām
Locativeśaṅkhapāle śaṅkhapālayoḥ śaṅkhapāleṣu

Compound śaṅkhapāla -

Adverb -śaṅkhapālam -śaṅkhapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria