Declension table of ?śaṅkhapāda

Deva

MasculineSingularDualPlural
Nominativeśaṅkhapādaḥ śaṅkhapādau śaṅkhapādāḥ
Vocativeśaṅkhapāda śaṅkhapādau śaṅkhapādāḥ
Accusativeśaṅkhapādam śaṅkhapādau śaṅkhapādān
Instrumentalśaṅkhapādena śaṅkhapādābhyām śaṅkhapādaiḥ śaṅkhapādebhiḥ
Dativeśaṅkhapādāya śaṅkhapādābhyām śaṅkhapādebhyaḥ
Ablativeśaṅkhapādāt śaṅkhapādābhyām śaṅkhapādebhyaḥ
Genitiveśaṅkhapādasya śaṅkhapādayoḥ śaṅkhapādānām
Locativeśaṅkhapāde śaṅkhapādayoḥ śaṅkhapādeṣu

Compound śaṅkhapāda -

Adverb -śaṅkhapādam -śaṅkhapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria