Declension table of ?śaṅkhapāṇi

Deva

MasculineSingularDualPlural
Nominativeśaṅkhapāṇiḥ śaṅkhapāṇī śaṅkhapāṇayaḥ
Vocativeśaṅkhapāṇe śaṅkhapāṇī śaṅkhapāṇayaḥ
Accusativeśaṅkhapāṇim śaṅkhapāṇī śaṅkhapāṇīn
Instrumentalśaṅkhapāṇinā śaṅkhapāṇibhyām śaṅkhapāṇibhiḥ
Dativeśaṅkhapāṇaye śaṅkhapāṇibhyām śaṅkhapāṇibhyaḥ
Ablativeśaṅkhapāṇeḥ śaṅkhapāṇibhyām śaṅkhapāṇibhyaḥ
Genitiveśaṅkhapāṇeḥ śaṅkhapāṇyoḥ śaṅkhapāṇīnām
Locativeśaṅkhapāṇau śaṅkhapāṇyoḥ śaṅkhapāṇiṣu

Compound śaṅkhapāṇi -

Adverb -śaṅkhapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria