Declension table of ?śaṅkhapā

Deva

MasculineSingularDualPlural
Nominativeśaṅkhapāḥ śaṅkhapau śaṅkhapāḥ
Vocativeśaṅkhapāḥ śaṅkhapau śaṅkhapāḥ
Accusativeśaṅkhapām śaṅkhapau śaṅkhapāḥ śaṅkhapaḥ
Instrumentalśaṅkhapā śaṅkhapābhyām śaṅkhapābhiḥ
Dativeśaṅkhape śaṅkhapābhyām śaṅkhapābhyaḥ
Ablativeśaṅkhapaḥ śaṅkhapābhyām śaṅkhapābhyaḥ
Genitiveśaṅkhapaḥ śaṅkhapoḥ śaṅkhapām śaṅkhapanām
Locativeśaṅkhapi śaṅkhapoḥ śaṅkhapāsu

Compound śaṅkhapā -

Adverb -śaṅkhapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria