Declension table of ?śaṅkhanaka

Deva

MasculineSingularDualPlural
Nominativeśaṅkhanakaḥ śaṅkhanakau śaṅkhanakāḥ
Vocativeśaṅkhanaka śaṅkhanakau śaṅkhanakāḥ
Accusativeśaṅkhanakam śaṅkhanakau śaṅkhanakān
Instrumentalśaṅkhanakena śaṅkhanakābhyām śaṅkhanakaiḥ śaṅkhanakebhiḥ
Dativeśaṅkhanakāya śaṅkhanakābhyām śaṅkhanakebhyaḥ
Ablativeśaṅkhanakāt śaṅkhanakābhyām śaṅkhanakebhyaḥ
Genitiveśaṅkhanakasya śaṅkhanakayoḥ śaṅkhanakānām
Locativeśaṅkhanake śaṅkhanakayoḥ śaṅkhanakeṣu

Compound śaṅkhanaka -

Adverb -śaṅkhanakam -śaṅkhanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria