Declension table of ?śaṅkhanāmnī

Deva

FeminineSingularDualPlural
Nominativeśaṅkhanāmnī śaṅkhanāmnyau śaṅkhanāmnyaḥ
Vocativeśaṅkhanāmni śaṅkhanāmnyau śaṅkhanāmnyaḥ
Accusativeśaṅkhanāmnīm śaṅkhanāmnyau śaṅkhanāmnīḥ
Instrumentalśaṅkhanāmnyā śaṅkhanāmnībhyām śaṅkhanāmnībhiḥ
Dativeśaṅkhanāmnyai śaṅkhanāmnībhyām śaṅkhanāmnībhyaḥ
Ablativeśaṅkhanāmnyāḥ śaṅkhanāmnībhyām śaṅkhanāmnībhyaḥ
Genitiveśaṅkhanāmnyāḥ śaṅkhanāmnyoḥ śaṅkhanāmnīnām
Locativeśaṅkhanāmnyām śaṅkhanāmnyoḥ śaṅkhanāmnīṣu

Compound śaṅkhanāmni - śaṅkhanāmnī -

Adverb -śaṅkhanāmni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria