Declension table of ?śaṅkhanābhī

Deva

FeminineSingularDualPlural
Nominativeśaṅkhanābhī śaṅkhanābhyau śaṅkhanābhyaḥ
Vocativeśaṅkhanābhi śaṅkhanābhyau śaṅkhanābhyaḥ
Accusativeśaṅkhanābhīm śaṅkhanābhyau śaṅkhanābhīḥ
Instrumentalśaṅkhanābhyā śaṅkhanābhībhyām śaṅkhanābhībhiḥ
Dativeśaṅkhanābhyai śaṅkhanābhībhyām śaṅkhanābhībhyaḥ
Ablativeśaṅkhanābhyāḥ śaṅkhanābhībhyām śaṅkhanābhībhyaḥ
Genitiveśaṅkhanābhyāḥ śaṅkhanābhyoḥ śaṅkhanābhīnām
Locativeśaṅkhanābhyām śaṅkhanābhyoḥ śaṅkhanābhīṣu

Compound śaṅkhanābhi - śaṅkhanābhī -

Adverb -śaṅkhanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria