Declension table of ?śaṅkhanābhi

Deva

FeminineSingularDualPlural
Nominativeśaṅkhanābhiḥ śaṅkhanābhī śaṅkhanābhayaḥ
Vocativeśaṅkhanābhe śaṅkhanābhī śaṅkhanābhayaḥ
Accusativeśaṅkhanābhim śaṅkhanābhī śaṅkhanābhīḥ
Instrumentalśaṅkhanābhyā śaṅkhanābhibhyām śaṅkhanābhibhiḥ
Dativeśaṅkhanābhyai śaṅkhanābhaye śaṅkhanābhibhyām śaṅkhanābhibhyaḥ
Ablativeśaṅkhanābhyāḥ śaṅkhanābheḥ śaṅkhanābhibhyām śaṅkhanābhibhyaḥ
Genitiveśaṅkhanābhyāḥ śaṅkhanābheḥ śaṅkhanābhyoḥ śaṅkhanābhīnām
Locativeśaṅkhanābhyām śaṅkhanābhau śaṅkhanābhyoḥ śaṅkhanābhiṣu

Compound śaṅkhanābhi -

Adverb -śaṅkhanābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria