Declension table of ?śaṅkhanābha

Deva

MasculineSingularDualPlural
Nominativeśaṅkhanābhaḥ śaṅkhanābhau śaṅkhanābhāḥ
Vocativeśaṅkhanābha śaṅkhanābhau śaṅkhanābhāḥ
Accusativeśaṅkhanābham śaṅkhanābhau śaṅkhanābhān
Instrumentalśaṅkhanābhena śaṅkhanābhābhyām śaṅkhanābhaiḥ śaṅkhanābhebhiḥ
Dativeśaṅkhanābhāya śaṅkhanābhābhyām śaṅkhanābhebhyaḥ
Ablativeśaṅkhanābhāt śaṅkhanābhābhyām śaṅkhanābhebhyaḥ
Genitiveśaṅkhanābhasya śaṅkhanābhayoḥ śaṅkhanābhānām
Locativeśaṅkhanābhe śaṅkhanābhayoḥ śaṅkhanābheṣu

Compound śaṅkhanābha -

Adverb -śaṅkhanābham -śaṅkhanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria