Declension table of śaṅkhamuktā

Deva

FeminineSingularDualPlural
Nominativeśaṅkhamuktā śaṅkhamukte śaṅkhamuktāḥ
Vocativeśaṅkhamukte śaṅkhamukte śaṅkhamuktāḥ
Accusativeśaṅkhamuktām śaṅkhamukte śaṅkhamuktāḥ
Instrumentalśaṅkhamuktayā śaṅkhamuktābhyām śaṅkhamuktābhiḥ
Dativeśaṅkhamuktāyai śaṅkhamuktābhyām śaṅkhamuktābhyaḥ
Ablativeśaṅkhamuktāyāḥ śaṅkhamuktābhyām śaṅkhamuktābhyaḥ
Genitiveśaṅkhamuktāyāḥ śaṅkhamuktayoḥ śaṅkhamuktānām
Locativeśaṅkhamuktāyām śaṅkhamuktayoḥ śaṅkhamuktāsu

Adverb -śaṅkhamuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria