Declension table of ?śaṅkhamālinī

Deva

FeminineSingularDualPlural
Nominativeśaṅkhamālinī śaṅkhamālinyau śaṅkhamālinyaḥ
Vocativeśaṅkhamālini śaṅkhamālinyau śaṅkhamālinyaḥ
Accusativeśaṅkhamālinīm śaṅkhamālinyau śaṅkhamālinīḥ
Instrumentalśaṅkhamālinyā śaṅkhamālinībhyām śaṅkhamālinībhiḥ
Dativeśaṅkhamālinyai śaṅkhamālinībhyām śaṅkhamālinībhyaḥ
Ablativeśaṅkhamālinyāḥ śaṅkhamālinībhyām śaṅkhamālinībhyaḥ
Genitiveśaṅkhamālinyāḥ śaṅkhamālinyoḥ śaṅkhamālinīnām
Locativeśaṅkhamālinyām śaṅkhamālinyoḥ śaṅkhamālinīṣu

Compound śaṅkhamālini - śaṅkhamālinī -

Adverb -śaṅkhamālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria