Declension table of ?śaṅkhakūṭa

Deva

MasculineSingularDualPlural
Nominativeśaṅkhakūṭaḥ śaṅkhakūṭau śaṅkhakūṭāḥ
Vocativeśaṅkhakūṭa śaṅkhakūṭau śaṅkhakūṭāḥ
Accusativeśaṅkhakūṭam śaṅkhakūṭau śaṅkhakūṭān
Instrumentalśaṅkhakūṭena śaṅkhakūṭābhyām śaṅkhakūṭaiḥ śaṅkhakūṭebhiḥ
Dativeśaṅkhakūṭāya śaṅkhakūṭābhyām śaṅkhakūṭebhyaḥ
Ablativeśaṅkhakūṭāt śaṅkhakūṭābhyām śaṅkhakūṭebhyaḥ
Genitiveśaṅkhakūṭasya śaṅkhakūṭayoḥ śaṅkhakūṭānām
Locativeśaṅkhakūṭe śaṅkhakūṭayoḥ śaṅkhakūṭeṣu

Compound śaṅkhakūṭa -

Adverb -śaṅkhakūṭam -śaṅkhakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria