Declension table of ?śaṅkhakarṇa

Deva

MasculineSingularDualPlural
Nominativeśaṅkhakarṇaḥ śaṅkhakarṇau śaṅkhakarṇāḥ
Vocativeśaṅkhakarṇa śaṅkhakarṇau śaṅkhakarṇāḥ
Accusativeśaṅkhakarṇam śaṅkhakarṇau śaṅkhakarṇān
Instrumentalśaṅkhakarṇena śaṅkhakarṇābhyām śaṅkhakarṇaiḥ śaṅkhakarṇebhiḥ
Dativeśaṅkhakarṇāya śaṅkhakarṇābhyām śaṅkhakarṇebhyaḥ
Ablativeśaṅkhakarṇāt śaṅkhakarṇābhyām śaṅkhakarṇebhyaḥ
Genitiveśaṅkhakarṇasya śaṅkhakarṇayoḥ śaṅkhakarṇānām
Locativeśaṅkhakarṇe śaṅkhakarṇayoḥ śaṅkhakarṇeṣu

Compound śaṅkhakarṇa -

Adverb -śaṅkhakarṇam -śaṅkhakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria