Declension table of ?śaṅkhakāraka

Deva

MasculineSingularDualPlural
Nominativeśaṅkhakārakaḥ śaṅkhakārakau śaṅkhakārakāḥ
Vocativeśaṅkhakāraka śaṅkhakārakau śaṅkhakārakāḥ
Accusativeśaṅkhakārakam śaṅkhakārakau śaṅkhakārakān
Instrumentalśaṅkhakārakeṇa śaṅkhakārakābhyām śaṅkhakārakaiḥ śaṅkhakārakebhiḥ
Dativeśaṅkhakārakāya śaṅkhakārakābhyām śaṅkhakārakebhyaḥ
Ablativeśaṅkhakārakāt śaṅkhakārakābhyām śaṅkhakārakebhyaḥ
Genitiveśaṅkhakārakasya śaṅkhakārakayoḥ śaṅkhakārakāṇām
Locativeśaṅkhakārake śaṅkhakārakayoḥ śaṅkhakārakeṣu

Compound śaṅkhakāraka -

Adverb -śaṅkhakārakam -śaṅkhakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria