Declension table of ?śaṅkhakāra

Deva

MasculineSingularDualPlural
Nominativeśaṅkhakāraḥ śaṅkhakārau śaṅkhakārāḥ
Vocativeśaṅkhakāra śaṅkhakārau śaṅkhakārāḥ
Accusativeśaṅkhakāram śaṅkhakārau śaṅkhakārān
Instrumentalśaṅkhakāreṇa śaṅkhakārābhyām śaṅkhakāraiḥ śaṅkhakārebhiḥ
Dativeśaṅkhakārāya śaṅkhakārābhyām śaṅkhakārebhyaḥ
Ablativeśaṅkhakārāt śaṅkhakārābhyām śaṅkhakārebhyaḥ
Genitiveśaṅkhakārasya śaṅkhakārayoḥ śaṅkhakārāṇām
Locativeśaṅkhakāre śaṅkhakārayoḥ śaṅkhakāreṣu

Compound śaṅkhakāra -

Adverb -śaṅkhakāram -śaṅkhakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria