Declension table of ?śaṅkhaka

Deva

NeuterSingularDualPlural
Nominativeśaṅkhakam śaṅkhake śaṅkhakāni
Vocativeśaṅkhaka śaṅkhake śaṅkhakāni
Accusativeśaṅkhakam śaṅkhake śaṅkhakāni
Instrumentalśaṅkhakena śaṅkhakābhyām śaṅkhakaiḥ
Dativeśaṅkhakāya śaṅkhakābhyām śaṅkhakebhyaḥ
Ablativeśaṅkhakāt śaṅkhakābhyām śaṅkhakebhyaḥ
Genitiveśaṅkhakasya śaṅkhakayoḥ śaṅkhakānām
Locativeśaṅkhake śaṅkhakayoḥ śaṅkhakeṣu

Compound śaṅkhaka -

Adverb -śaṅkhakam -śaṅkhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria