Declension table of ?śaṅkhaka

Deva

MasculineSingularDualPlural
Nominativeśaṅkhakaḥ śaṅkhakau śaṅkhakāḥ
Vocativeśaṅkhaka śaṅkhakau śaṅkhakāḥ
Accusativeśaṅkhakam śaṅkhakau śaṅkhakān
Instrumentalśaṅkhakena śaṅkhakābhyām śaṅkhakaiḥ śaṅkhakebhiḥ
Dativeśaṅkhakāya śaṅkhakābhyām śaṅkhakebhyaḥ
Ablativeśaṅkhakāt śaṅkhakābhyām śaṅkhakebhyaḥ
Genitiveśaṅkhakasya śaṅkhakayoḥ śaṅkhakānām
Locativeśaṅkhake śaṅkhakayoḥ śaṅkhakeṣu

Compound śaṅkhaka -

Adverb -śaṅkhakam -śaṅkhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria