Declension table of ?śaṅkhakṣīra

Deva

NeuterSingularDualPlural
Nominativeśaṅkhakṣīram śaṅkhakṣīre śaṅkhakṣīrāṇi
Vocativeśaṅkhakṣīra śaṅkhakṣīre śaṅkhakṣīrāṇi
Accusativeśaṅkhakṣīram śaṅkhakṣīre śaṅkhakṣīrāṇi
Instrumentalśaṅkhakṣīreṇa śaṅkhakṣīrābhyām śaṅkhakṣīraiḥ
Dativeśaṅkhakṣīrāya śaṅkhakṣīrābhyām śaṅkhakṣīrebhyaḥ
Ablativeśaṅkhakṣīrāt śaṅkhakṣīrābhyām śaṅkhakṣīrebhyaḥ
Genitiveśaṅkhakṣīrasya śaṅkhakṣīrayoḥ śaṅkhakṣīrāṇām
Locativeśaṅkhakṣīre śaṅkhakṣīrayoḥ śaṅkhakṣīreṣu

Compound śaṅkhakṣīra -

Adverb -śaṅkhakṣīram -śaṅkhakṣīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria