Declension table of ?śaṅkhaja

Deva

MasculineSingularDualPlural
Nominativeśaṅkhajaḥ śaṅkhajau śaṅkhajāḥ
Vocativeśaṅkhaja śaṅkhajau śaṅkhajāḥ
Accusativeśaṅkhajam śaṅkhajau śaṅkhajān
Instrumentalśaṅkhajena śaṅkhajābhyām śaṅkhajaiḥ śaṅkhajebhiḥ
Dativeśaṅkhajāya śaṅkhajābhyām śaṅkhajebhyaḥ
Ablativeśaṅkhajāt śaṅkhajābhyām śaṅkhajebhyaḥ
Genitiveśaṅkhajasya śaṅkhajayoḥ śaṅkhajānām
Locativeśaṅkhaje śaṅkhajayoḥ śaṅkhajeṣu

Compound śaṅkhaja -

Adverb -śaṅkhajam -śaṅkhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria