Declension table of ?śaṅkhadvīpa

Deva

MasculineSingularDualPlural
Nominativeśaṅkhadvīpaḥ śaṅkhadvīpau śaṅkhadvīpāḥ
Vocativeśaṅkhadvīpa śaṅkhadvīpau śaṅkhadvīpāḥ
Accusativeśaṅkhadvīpam śaṅkhadvīpau śaṅkhadvīpān
Instrumentalśaṅkhadvīpena śaṅkhadvīpābhyām śaṅkhadvīpaiḥ śaṅkhadvīpebhiḥ
Dativeśaṅkhadvīpāya śaṅkhadvīpābhyām śaṅkhadvīpebhyaḥ
Ablativeśaṅkhadvīpāt śaṅkhadvīpābhyām śaṅkhadvīpebhyaḥ
Genitiveśaṅkhadvīpasya śaṅkhadvīpayoḥ śaṅkhadvīpānām
Locativeśaṅkhadvīpe śaṅkhadvīpayoḥ śaṅkhadvīpeṣu

Compound śaṅkhadvīpa -

Adverb -śaṅkhadvīpam -śaṅkhadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria