Declension table of ?śaṅkhadrāvin

Deva

MasculineSingularDualPlural
Nominativeśaṅkhadrāvī śaṅkhadrāviṇau śaṅkhadrāviṇaḥ
Vocativeśaṅkhadrāvin śaṅkhadrāviṇau śaṅkhadrāviṇaḥ
Accusativeśaṅkhadrāviṇam śaṅkhadrāviṇau śaṅkhadrāviṇaḥ
Instrumentalśaṅkhadrāviṇā śaṅkhadrāvibhyām śaṅkhadrāvibhiḥ
Dativeśaṅkhadrāviṇe śaṅkhadrāvibhyām śaṅkhadrāvibhyaḥ
Ablativeśaṅkhadrāviṇaḥ śaṅkhadrāvibhyām śaṅkhadrāvibhyaḥ
Genitiveśaṅkhadrāviṇaḥ śaṅkhadrāviṇoḥ śaṅkhadrāviṇām
Locativeśaṅkhadrāviṇi śaṅkhadrāviṇoḥ śaṅkhadrāviṣu

Compound śaṅkhadrāvi -

Adverb -śaṅkhadrāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria