Declension table of ?śaṅkhadrāvaka

Deva

MasculineSingularDualPlural
Nominativeśaṅkhadrāvakaḥ śaṅkhadrāvakau śaṅkhadrāvakāḥ
Vocativeśaṅkhadrāvaka śaṅkhadrāvakau śaṅkhadrāvakāḥ
Accusativeśaṅkhadrāvakam śaṅkhadrāvakau śaṅkhadrāvakān
Instrumentalśaṅkhadrāvakeṇa śaṅkhadrāvakābhyām śaṅkhadrāvakaiḥ śaṅkhadrāvakebhiḥ
Dativeśaṅkhadrāvakāya śaṅkhadrāvakābhyām śaṅkhadrāvakebhyaḥ
Ablativeśaṅkhadrāvakāt śaṅkhadrāvakābhyām śaṅkhadrāvakebhyaḥ
Genitiveśaṅkhadrāvakasya śaṅkhadrāvakayoḥ śaṅkhadrāvakāṇām
Locativeśaṅkhadrāvake śaṅkhadrāvakayoḥ śaṅkhadrāvakeṣu

Compound śaṅkhadrāvaka -

Adverb -śaṅkhadrāvakam -śaṅkhadrāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria