Declension table of ?śaṅkhadrāva

Deva

MasculineSingularDualPlural
Nominativeśaṅkhadrāvaḥ śaṅkhadrāvau śaṅkhadrāvāḥ
Vocativeśaṅkhadrāva śaṅkhadrāvau śaṅkhadrāvāḥ
Accusativeśaṅkhadrāvam śaṅkhadrāvau śaṅkhadrāvān
Instrumentalśaṅkhadrāveṇa śaṅkhadrāvābhyām śaṅkhadrāvaiḥ śaṅkhadrāvebhiḥ
Dativeśaṅkhadrāvāya śaṅkhadrāvābhyām śaṅkhadrāvebhyaḥ
Ablativeśaṅkhadrāvāt śaṅkhadrāvābhyām śaṅkhadrāvebhyaḥ
Genitiveśaṅkhadrāvasya śaṅkhadrāvayoḥ śaṅkhadrāvāṇām
Locativeśaṅkhadrāve śaṅkhadrāvayoḥ śaṅkhadrāveṣu

Compound śaṅkhadrāva -

Adverb -śaṅkhadrāvam -śaṅkhadrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria